वांछित मन्त्र चुनें

विश्वाँ॑ अ॒र्यो वि॑प॒श्चितोऽति॑ ख्य॒स्तूय॒मा ग॑हि । अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हत् ॥

अंग्रेज़ी लिप्यंतरण

viśvām̐ aryo vipaścito ti khyas tūyam ā gahi | asme dhehi śravo bṛhat ||

पद पाठ

विश्वा॑न् । अ॒र्यः । वि॒पः॒ऽचितः॑ । अति॑ । ख्यः॒ । तूय॑म् । आ । ग॒हि॒ । अ॒स्मे इति॑ । धे॒हि॒ । श्रवः॑ । बृ॒हत् ॥ ८.६५.९

ऋग्वेद » मण्डल:8» सूक्त:65» मन्त्र:9 | अष्टक:6» अध्याय:4» वर्ग:47» मन्त्र:3 | मण्डल:8» अनुवाक:7» मन्त्र:9


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे इन्द्र ! (सुतावन्तः) सदा शुभकर्मपरायण और (प्रयस्वन्तः) दरिद्रों के देने के लिये और अग्निहोत्रादि कर्म करने के लिये सब प्रकार के अन्न और सामग्रियों से सम्पन्न होकर (वयम्) हम उपासक (नः) हमारे (इदम्+बर्हिः) इस हृदयप्रदेश में (आसदे) प्राप्त होने के लिये (त्वाम्) तुझको (हवामहे) बुलाते और स्तुति करते हैं ॥६॥
भावार्थभाषाः - सुतावन्तः=इससे यह दिखलाते हैं कि प्रथम शुभकर्मी बनो, प्रयस्वन्तः=तब सकल सामग्रीसम्पन्न होओ, तब तुम ईश्वर को बुलाने के अधिकारी होवोगे ॥६॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे इन्द्र ! सुतावन्तः=शुभकर्मवन्तः। प्रयस्वन्तः= समिदादिसामग्रीसम्पन्नाः। वयम्। नोऽस्माकं इदम्। बर्हिः=हृदयप्रदेशम्। आसदे=आसत्तुं=प्राप्तुम्। हवामहे= आह्वयामः। स्तुमः ॥६॥